Original

ते तत्र निहिते देवैः पर्वते परमौषधी ।अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु ॥ ३२ ॥

Segmented

ते तत्र निहिते देवैः पर्वते परम-ओषधी अयम् वायुसुतो राजन् हनुमन्त् तत्र गच्छतु

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
तत्र तत्र pos=i
निहिते निधा pos=va,g=f,c=1,n=d,f=part
देवैः देव pos=n,g=m,c=3,n=p
पर्वते पर्वत pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
ओषधी ओषधि pos=n,g=f,c=1,n=d
अयम् इदम् pos=n,g=m,c=1,n=s
वायुसुतो वायुसुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
गच्छतु गम् pos=v,p=3,n=s,l=lot