Original

चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे ।अमृतं यत्र मथितं तत्र ते परमौषधी ॥ ३१ ॥

Segmented

चन्द्रः च नाम द्रोणः च पर्वतौ सागर-उत्तमे अमृतम् यत्र मथितम् तत्र ते परम-ओषधी

Analysis

Word Lemma Parse
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
pos=i
नाम नाम pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
पर्वतौ पर्वत pos=n,g=m,c=1,n=d
सागर सागर pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
मथितम् मथ् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
ते तद् pos=n,g=f,c=1,n=d
परम परम pos=a,comp=y
ओषधी ओषधि pos=n,g=f,c=1,n=d