Original

हरयस्तु विजानन्ति पार्वती ते महौषधी ।संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ ३० ॥

Segmented

हरयः तु विजानन्ति पार्वती ते महा-ओषधी संजीव-करणाम् दिव्याम् विशल्याम् देवनिर्मिताम्

Analysis

Word Lemma Parse
हरयः हरि pos=n,g=m,c=1,n=p
तु तु pos=i
विजानन्ति विज्ञा pos=v,p=3,n=p,l=lat
पार्वती पार्वत pos=a,g=f,c=2,n=d
ते तद् pos=n,g=f,c=2,n=d
महा महत् pos=a,comp=y
ओषधी ओषधि pos=n,g=f,c=2,n=d
संजीव संजीव pos=n,comp=y
करणाम् करण pos=a,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
विशल्याम् विशल्या pos=n,g=f,c=2,n=s
देवनिर्मिताम् देवनिर्मिता pos=n,g=f,c=2,n=s