Original

शरजालाचितौ वीरावुभौ दशरथात्मजौ ।शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥ ३ ॥

Segmented

शर-जाल-आचितौ वीरौ उभौ दशरथ-आत्मजौ शर-तल्पे महात्मानौ शयानौ रुधिर-उक्षितौ

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
आचितौ आचि pos=va,g=m,c=1,n=d,f=part
वीरौ वीर pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
दशरथ दशरथ pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
शयानौ शी pos=va,g=m,c=1,n=d,f=part
रुधिर रुधिर pos=n,comp=y
उक्षितौ उक्ष् pos=va,g=m,c=1,n=d,f=part