Original

तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिः ।विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ २८ ॥

Segmented

तान् आर्तान् नष्ट-संज्ञान् च परासून् च बृहस्पतिः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आर्तान् आर्त pos=a,g=m,c=2,n=p
नष्ट नश् pos=va,comp=y,f=part
संज्ञान् संज्ञा pos=n,g=m,c=2,n=p
pos=i
परासून् परासु pos=a,g=m,c=2,n=p
pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s