Original

तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः ।निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥ २७ ॥

Segmented

तदा स्म दानवा देवाञ् शर-संस्पर्श-कोविदाः निजघ्नुः शस्त्र-विदुषः छादय् मुहुः मुहुः

Analysis

Word Lemma Parse
तदा तदा pos=i
स्म स्म pos=i
दानवा दानव pos=n,g=m,c=1,n=p
देवाञ् देव pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
शस्त्र शस्त्र pos=n,comp=y
विदुषः विद्वस् pos=a,g=m,c=2,n=p
छादय् छादय् pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i