Original

श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ।देवासुरं महायुद्धमनुभूतं सुदारुणम् ॥ २६ ॥

Segmented

श्रुत्वा एतत् वानर-इन्द्रस्य सुषेणो वाक्यम् अब्रवीत् देवासुरम् महा-युद्धम् अनुभूतम् सु दारुणम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सुषेणो सुषेण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवासुरम् देवासुर pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s