Original

सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ ।गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ २४ ॥

Segmented

सह शूरैः हरि-गणैः लब्ध-संज्ञौ अरिंदमौ गच्छ त्वम् भ्रातरौ गृह्य किष्किन्धाम् राम-लक्ष्मणौ

Analysis

Word Lemma Parse
सह सह pos=i
शूरैः शूर pos=n,g=m,c=3,n=p
हरि हरि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
लब्ध लभ् pos=va,comp=y,f=part
संज्ञौ संज्ञा pos=n,g=m,c=2,n=d
अरिंदमौ अरिंदम pos=a,g=m,c=2,n=d
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
गृह्य ग्रह् pos=vi
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d