Original

तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं ।सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ॥ २३ ॥

Segmented

तम् एवम् सान्त्वयित्वा तु समाश्वास्य च राक्षसम् सुषेणम् श्वशुरम् पार्श्वे सुग्रीवः तम् उवाच ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
सान्त्वयित्वा सान्त्वय् pos=vi
तु तु pos=i
समाश्वास्य समाश्वासय् pos=vi
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i