Original

शरसंपीडितावेतावुभौ राघवलक्ष्मणौ ।त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ २२ ॥

Segmented

शर-संपीडितौ एतौ उभौ राघव-लक्ष्मणौ त्यक्त्वा मोहम् वधिष्येते स गणम् रावणम् रणे

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
संपीडितौ सम्पीडय् pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
राघव राघव pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
त्यक्त्वा त्यज् pos=vi
मोहम् मोह pos=n,g=m,c=2,n=s
वधिष्येते वध् pos=v,p=3,n=d,l=lrt
pos=i
गणम् गण pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s