Original

राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः ।रावणः सह पुत्रेण स राज्यं नेह लप्स्यते ॥ २१ ॥

Segmented

राज्यम् प्राप्स्यसि धर्म-ज्ञ लङ्कायाम् न अत्र संशयः रावणः सह पुत्रेण स राज्यम् न इह लप्स्यते

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
लप्स्यते लभ् pos=v,p=3,n=s,l=lrt