Original

एवं विलपमानं तं परिष्वज्य विभीषणम् ।सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम् ॥ २० ॥

Segmented

एवम् विलपमानम् तम् परिष्वज्य विभीषणम् सुग्रीवः सत्त्व-सम्पन्नः हरि-राजः ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विलपमानम् विलप् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s