Original

सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ।न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ॥ २ ॥

Segmented

सुग्रीवस्य वचः श्रुत्वा वालिन्-पुत्रः ऽङ्गदो ऽब्रवीत् न त्वम् पश्यसि रामम् च लक्ष्मणम् च महा-बलम्

Analysis

Word Lemma Parse
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽङ्गदो अङ्गद pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
रामम् राम pos=n,g=m,c=2,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s