Original

ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया ।तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥ १८ ॥

Segmented

ययोः वीर्यम् उपाश्रित्य प्रतिष्ठा काङ्क्षिता मया तौ उभौ देह-नाशाय प्रसुप्तौ पुरुष-ऋषभौ

Analysis

Word Lemma Parse
ययोः यद् pos=n,g=m,c=6,n=d
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
काङ्क्षिता काङ्क्ष् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
देह देह pos=n,comp=y
नाशाय नाश pos=n,g=m,c=4,n=s
प्रसुप्तौ प्रस्वप् pos=va,g=m,c=1,n=d,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d