Original

भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ।राक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ ॥ १६ ॥

Segmented

भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना राक्षस्या जिह्मया बुद्ध्या छलिताव् ऋजु-विक्रमौ

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
दुष्पुत्रेण दुष्पुत्र pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
राक्षस्या राक्षस pos=a,g=f,c=3,n=s
जिह्मया जिह्म pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
छलिताव् छलय् pos=va,g=m,c=1,n=d,f=part
ऋजु ऋजु pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d