Original

जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च ।शोकसंपीडितमना रुरोद विललाप च ॥ १४ ॥

Segmented

जल-क्लिन्नेन हस्तेन तयोः नेत्रे प्रमृज्य च शोक-सम्पीडय्-मनाः रुरोद विललाप च

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
क्लिन्नेन क्लिद् pos=va,g=m,c=3,n=s,f=part
हस्तेन हस्त pos=n,g=n,c=3,n=s
तयोः तद् pos=n,g=m,c=7,n=d
नेत्रे नेत्र pos=n,g=n,c=2,n=d
प्रमृज्य प्रमृज् pos=vi
pos=i
शोक शोक pos=n,comp=y
सम्पीडय् सम्पीडय् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
रुरोद रुद् pos=v,p=3,n=s,l=lit
विललाप विलप् pos=v,p=3,n=s,l=lit
pos=i