Original

विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ॥ १३ ॥

Segmented

विभीषणः तु रामस्य दृष्ट्वा गात्रम् शरैः चितम् लक्ष्मणस्य च धर्म-आत्मा बभूव व्यथ्-इन्द्रियः

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
गात्रम् गात्र pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
चितम् चि pos=va,g=n,c=2,n=s,f=part
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s