Original

ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाः ।ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥ १२ ॥

Segmented

ते निवृत्ताः पुनः सर्वे वानराः त्यक्त-सम्भ्रमाः ऋक्ष-राज-वचः श्रुत्वा तम् च दृष्ट्वा विभीषणम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
सम्भ्रमाः सम्भ्रम pos=n,g=m,c=1,n=p
ऋक्ष ऋक्ष pos=n,comp=y
राज राजन् pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
विभीषणम् विभीषण pos=n,g=m,c=2,n=s