Original

सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ।वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः ॥ ११ ॥

Segmented

सुग्रीवेन एवम् उक्तवान् तु जाम्बवान् ऋक्ष-पार्थिवः

Analysis

Word Lemma Parse
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s