Original

अथोवाच महातेजा हरिराजो महाबलः ।किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ १ ॥

Segmented

अथ उवाच महा-तेजाः हरि-राजः महा-बलः किम् इयम् व्यथिता सेना मूढ-वाता इव नौः जले

Analysis

Word Lemma Parse
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
व्यथिता व्यथ् pos=va,g=f,c=1,n=s,f=part
सेना सेना pos=n,g=f,c=1,n=s
मूढ मुह् pos=va,comp=y,f=part
वाता वात pos=n,g=f,c=1,n=s
इव इव pos=i
नौः नौ pos=n,g=,c=1,n=s
जले जल pos=n,g=n,c=7,n=s