Original

विरराज समीपस्थं सागरस्य तु तद्बलम् ।मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ॥ ७४ ॥

Segmented

विरराज समीप-स्थम् सागरस्य तु तद् बलम् मधु-पाण्डु-जलः श्रीमान् द्वितीय इव सागरः

Analysis

Word Lemma Parse
विरराज विराज् pos=v,p=3,n=s,l=lit
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
मधु मधु pos=n,comp=y
पाण्डु पाण्डु pos=a,comp=y
जलः जल pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s