Original

विमले च प्रकाशेते विशाखे निरुपद्रवे ।नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ४५ ॥

Segmented

विमले च प्रकाशेते विशाखे निरुपद्रवे नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम्

Analysis

Word Lemma Parse
विमले विमला pos=n,g=f,c=1,n=d
pos=i
प्रकाशेते प्रकाश् pos=v,p=3,n=d,l=lat
विशाखे विशाखा pos=n,g=f,c=1,n=d
निरुपद्रवे निरुपद्रव pos=a,g=f,c=1,n=d
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p