Original

ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः ।अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ ४३ ॥

Segmented

ब्रह्मराशिः विशुद्धः च शुद्धाः च परम-ऋषयः अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम्

Analysis

Word Lemma Parse
ब्रह्मराशिः ब्रह्मराशि pos=n,g=m,c=1,n=s
विशुद्धः विशुध् pos=va,g=m,c=1,n=s,f=part
pos=i
शुद्धाः शुद्ध pos=a,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अर्चिष्मन्तः अर्चिष्मत् pos=a,g=m,c=1,n=p
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
ध्रुवम् ध्रुव pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s