Original

एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः ।अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ॥ ३४ ॥

Segmented

एवम् ते हरि-शार्दूलाः गच्छन्तो बल-दर्पिताः अपश्यन् ते गिरि-श्रेष्ठम् सह्यम् द्रुम-लता-युतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
हरि हरि pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
गच्छन्तो गम् pos=va,g=m,c=1,n=p,f=part
बल बल pos=n,comp=y
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part
अपश्यन् पश् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सह्यम् सह्य pos=n,g=m,c=2,n=s
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
युतम् युत pos=a,g=m,c=2,n=s