Original

तेषां सेनापतिर्वीरो नीलो वानरपुंगवः ।संपतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥ ३२ ॥

Segmented

तेषाम् सेनापतिः वीरो नीलो वानर-पुंगवः संपतन् पतताम् श्रेष्ठः तत् बलम् पर्यपालयत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
नीलो नील pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
संपतन् सम्पत् pos=va,g=m,c=1,n=s,f=part
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
पर्यपालयत् परिपालय् pos=v,p=3,n=s,l=lan