Original

विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव ।कथमाश्वासयिष्यामि यदि यास्यामि तं विना ॥ ९ ॥

Segmented

विवत्साम् वेपमानाम् च क्रोशन्तीम् कुररीम् इव कथम् आश्वासयिष्यामि यदि यास्यामि तम् विना

Analysis

Word Lemma Parse
विवत्साम् विवत्स pos=a,g=f,c=2,n=s
वेपमानाम् विप् pos=va,g=f,c=2,n=s,f=part
pos=i
क्रोशन्तीम् क्रुश् pos=va,g=f,c=2,n=s,f=part
कुररीम् कुररी pos=n,g=f,c=2,n=s
इव इव pos=i
कथम् कथम् pos=i
आश्वासयिष्यामि आश्वासय् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
विना विना pos=i