Original

शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता ।न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ॥ ६ ॥

Segmented

शक्या सीता-समा नारी प्राप्तुम् लोके विचिन्वता न लक्ष्मण-समः भ्राता सचिवः साम्परायिकः

Analysis

Word Lemma Parse
शक्या शक्य pos=a,g=f,c=1,n=s
सीता सीता pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
प्राप्तुम् प्राप् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
विचिन्वता विचि pos=va,g=m,c=3,n=s,f=part
pos=i
लक्ष्मण लक्ष्मण pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सचिवः सचिव pos=n,g=m,c=1,n=s
साम्परायिकः साम्परायिक pos=a,g=m,c=1,n=s