Original

ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।भ्रातरं दीनवदनं पर्यदेवयदातुरः ॥ ४ ॥

Segmented

ततो दृष्ट्वा स रुधिरम् विषण्णम् गाढम् अर्पितम् भ्रातरम् दीन-वदनम् पर्यदेवयद् आतुरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
pos=i
रुधिरम् रुधिर pos=n,g=m,c=2,n=s
विषण्णम् विषद् pos=va,g=m,c=2,n=s,f=part
गाढम् गाढम् pos=i
अर्पितम् अर्पय् pos=va,g=m,c=2,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दीन दीन pos=a,comp=y
वदनम् वदन pos=n,g=m,c=2,n=s
पर्यदेवयद् परिदेवय् pos=v,p=3,n=s,l=lan
आतुरः आतुर pos=a,g=m,c=1,n=s