Original

तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥ ३२ ॥

Segmented

तम् दृष्ट्वा त्वरितम् यान्तम् नीलाञ्जन-चय-उपमम् वानरा दुद्रुवुः सर्वे मन्यमानाः तु रावणिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
वानरा वानर pos=n,g=m,c=1,n=p
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
मन्यमानाः मन् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
रावणिम् रावणि pos=n,g=m,c=2,n=s