Original

शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् ।वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३० ॥

Segmented

शुश्रुवुः तस्य ते सर्वे वानराः परिदेवितम् वर्तयांचक्रुः अश्रूणि नेत्रैः कृष्ण-इतर-ईक्षणाः

Analysis

Word Lemma Parse
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
परिदेवितम् परिदेवित pos=n,g=n,c=2,n=s
वर्तयांचक्रुः वर्तय् pos=v,p=3,n=p,l=lit
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
कृष्ण कृष्ण pos=a,comp=y
इतर इतर pos=n,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p