Original

एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् ।स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोऽपि सन् ॥ ३ ॥

Segmented

स्थिर-त्वात् सत्त्व-योगात् च शरैः संदानितो ऽपि सन्

Analysis

Word Lemma Parse
स्थिर स्थिर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सत्त्व सत्त्व pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
pos=i
शरैः शर pos=n,g=m,c=3,n=p
संदानितो संदानित pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part