Original

मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ॥ २९ ॥

Segmented

मित्र-कार्यम् कृतम् इदम् भवद्भिः वानर-ऋषभाः अनुज्ञाता मया सर्वे यथेष्टम् गन्तुम् अर्हथ

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
अनुज्ञाता अनुज्ञा pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गन्तुम् गम् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat