Original

न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः ।यत्तु शक्यं वयस्येन सुहृदा वा परंतप ।कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा ॥ २८ ॥

Segmented

न च अतिक्रमितुम् शक्यम् दैवम् सुग्रीव मानुषैः यत् तु शक्यम् वयस्येन सुहृदा वा परंतप कृतम् सुग्रीव तत् सर्वम् भवता अधर्म-भीरुणा

Analysis

Word Lemma Parse
pos=i
pos=i
अतिक्रमितुम् अतिक्रम् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
मानुषैः मानुष pos=n,g=m,c=3,n=p
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
वयस्येन वयस्य pos=n,g=m,c=3,n=s
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
वा वा pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
अधर्म अधर्म pos=n,comp=y
भीरुणा भीरु pos=a,g=m,c=3,n=s