Original

कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ।ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥ २५ ॥

Segmented

कृतम् हनुमता कार्यम् यद् अन्यैः दुष्करम् रणे ऋक्ष-राजेन तुष्यामि गोलाङ्गूल-अधिपेन च

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
ऋक्ष ऋक्ष pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
तुष्यामि तुष् pos=v,p=1,n=s,l=lat
गोलाङ्गूल गोलाङ्गूल pos=n,comp=y
अधिपेन अधिप pos=n,g=m,c=3,n=s
pos=i