Original

अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।सागरं तर सुग्रीव पुनस्तेनैव सेतुना ॥ २४ ॥

Segmented

अङ्गदम् तु पुरस्कृत्य स सैन्यः स सुहृद्-जनः सागरम् तर सुग्रीव पुनः तेन एव सेतुना

Analysis

Word Lemma Parse
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
तु तु pos=i
पुरस्कृत्य पुरस्कृ pos=vi
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
तर तृ pos=v,p=2,n=s,l=lot
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
सेतुना सेतु pos=n,g=m,c=3,n=s