Original

अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः ॥ २१ ॥

Segmented

अस्त्रैः अस्त्राणि यो हन्यात् शक्रस्य अपि महात्मनः सो ऽयम् उर्व्याम् हतः शेते महार्ह-शयन-उचितः

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
महार्ह महार्ह pos=a,comp=y
शयन शयन pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s