Original

विससर्जैकवेगेन पञ्चबाणशतानि यः ।इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ॥ २० ॥

Segmented

विससर्ज एक-वेगेन पञ्च-बाण-शतानि यः इषु-अस्त्रेषु अधिकः तस्मात् कार्तवीर्यात् च लक्ष्मणः

Analysis

Word Lemma Parse
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,comp=y
बाण बाण pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
इषु इषु pos=n,comp=y
अस्त्रेषु अस्त्र pos=n,g=m,c=7,n=p
अधिकः अधिक pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
कार्तवीर्यात् कार्तवीर्य pos=n,g=m,c=5,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s