Original

इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ १८ ॥

Segmented

इष्ट-बन्धु-जनः नित्यम् माम् च नित्यम् अनुव्रतः इमाम् अद्य गतो ऽवस्थाम् मे अनार्यस्य दुर्नयैः

Analysis

Word Lemma Parse
इष्ट इष् pos=va,comp=y,f=part
बन्धु बन्धु pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
नित्यम् नित्यम् pos=i
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽवस्थाम् अवस्था pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अनार्यस्य अनार्य pos=a,g=m,c=6,n=s
दुर्नयैः दुर्नय pos=n,g=m,c=3,n=p