Original

यथैव मां वनं यान्तमनुयातो महाद्युतिः ।अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १७ ॥

Segmented

यथा एव माम् वनम् यान्तम् अनुयातो महा-द्युतिः अहम् अपि अनुयास्यामि तथा एव एनम् यम-क्षयम्

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अनुयातो अनुया pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
तथा तथा pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s