Original

बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् ।रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते ॥ १६ ॥

Segmented

बाण-अभिहन्-मर्म-त्वात् न शक्नोति अभिवीक्षितुम् रुजा च अब्रुवत् हि अस्य दृष्टि-रागेण सूच्यते

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
मर्म मर्मन् pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
अभिवीक्षितुम् अभिवीक्ष् pos=vi
रुजा रुज् pos=n,g=m,c=3,n=s
pos=i
अब्रुवत् अब्रुवत् pos=a,g=m,c=6,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दृष्टि दृष्टि pos=n,comp=y
रागेण राग pos=n,g=m,c=3,n=s
सूच्यते सूचय् pos=v,p=3,n=s,l=lat