Original

शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः ।शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ॥ १५ ॥

Segmented

शयानः शर-तल्पे ऽस्मिन् स्व-शोणित-परिप्लुतः शर-जालैः चितः भाति भास्करो ऽस्तम् इव व्रजन्

Analysis

Word Lemma Parse
शयानः शी pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
शोणित शोणित pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
चितः चि pos=va,g=m,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
भास्करो भास्कर pos=n,g=m,c=1,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
इव इव pos=i
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part