Original

येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ ।तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १४ ॥

Segmented

येन अद्य बहवो युद्धे राक्षसा निहताः क्षितौ तस्याम् एव क्षितौ वीरः स शेते निहतः परैः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
बहवो बहु pos=a,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
एव एव pos=i
क्षितौ क्षिति pos=n,g=f,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p