Original

धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ १२ ॥

Segmented

धिङ् माम् दुष्कृत-कर्माणम् अनार्यम् यद्-कृते हि असौ लक्ष्मणः पतितः शेते शर-तल्पे गतासु-वत्

Analysis

Word Lemma Parse
धिङ् धिक् pos=i
माम् मद् pos=n,g=,c=2,n=s
दुष्कृत दुष्कृत pos=n,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अनार्यम् अनार्य pos=a,g=m,c=2,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
गतासु गतासु pos=a,comp=y
वत् वत् pos=i