Original

कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ।मया सह वनं यातो विना तेनागतः पुनः ॥ १० ॥

Segmented

कथम् वक्ष्यामि शत्रुघ्नम् भरतम् च यशस्विनम् मया सह वनम् यातो विना तेन आगतः पुनः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
वनम् वन pos=n,g=n,c=2,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
विना विना pos=i
तेन तद् pos=n,g=m,c=3,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i