Original

घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १ ॥

Segmented

घोरेण शर-बन्धेन बद्धौ दशरथ-आत्मजौ निश्वसन्तौ यथा नागौ शयानौ रुधिर-उक्षितौ

Analysis

Word Lemma Parse
घोरेण घोर pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
बन्धेन बन्ध pos=n,g=m,c=3,n=s
बद्धौ बन्ध् pos=va,g=m,c=1,n=d,f=part
दशरथ दशरथ pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
निश्वसन्तौ निश्वस् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
नागौ नाग pos=n,g=m,c=1,n=d
शयानौ शी pos=va,g=m,c=1,n=d,f=part
रुधिर रुधिर pos=n,comp=y
उक्षितौ उक्ष् pos=va,g=m,c=1,n=d,f=part