Original

इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः ।अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ ६ ॥

Segmented

इमानि खलु पद्मानि पादयोः यैः किल स्त्रियः अधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=1,n=p
खलु खलु pos=i
पद्मानि पद्म pos=n,g=n,c=1,n=p
पादयोः पाद pos=n,g=m,c=7,n=d
यैः यद् pos=n,g=n,c=3,n=p
किल किल pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
अधिराज्ये अधिराज्य pos=n,g=n,c=7,n=s
ऽभिषिच्यन्ते अभिषिच् pos=v,p=3,n=p,l=lat
नरेन्द्रैः नरेन्द्र pos=n,g=m,c=3,n=p
पतिभिः पति pos=n,g=m,c=3,n=p
सह सह pos=i