Original

हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ ।पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ॥ ७ ॥

Segmented

हतौ इन्द्रजित् आख्यात वैदेह्या राम-लक्ष्मणौ पुष्पकम् च समारोप्य दर्शयध्वम् हतौ रणे

Analysis

Word Lemma Parse
हतौ हन् pos=va,g=m,c=2,n=d,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=3,n=s
आख्यात आख्या pos=v,p=2,n=p,l=lot
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
pos=i
समारोप्य समारोपय् pos=vi
दर्शयध्वम् दर्शय् pos=v,p=2,n=p,l=lot
हतौ हन् pos=va,g=m,c=2,n=d,f=part
रणे रण pos=n,g=m,c=7,n=s