Original

राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताः ।ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः ॥ ६ ॥

Segmented

राक्षसी त्रिजटा च अपि शासनात् तम् उपस्थिताः ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः

Analysis

Word Lemma Parse
राक्षसी राक्षसी pos=n,g=f,c=1,n=p
त्रिजटा त्रिजटा pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
शासनात् शासन pos=n,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपस्थिताः उपस्था pos=va,g=f,c=1,n=p,f=part
ता तद् pos=n,g=f,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
राक्षसी राक्षसी pos=n,g=f,c=2,n=p
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s