Original

रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ।आजुहाव ततः सीता रक्षणी राक्षसीस्तदा ॥ ५ ॥

Segmented

रावणः च अपि संहृष्टो विसृज्य इन्द्रजित् सुतम् आजुहाव ततः सीता-रक्षणाः राक्षसी तदा

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
विसृज्य विसृज् pos=vi
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
आजुहाव आहु pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सीता सीता pos=n,comp=y
रक्षणाः रक्षण pos=a,g=f,c=2,n=p
राक्षसी राक्षसी pos=n,g=f,c=2,n=p
तदा तदा pos=i