Original

वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः ।तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥ ४ ॥

Segmented

वीक्षमाणा दिशः सर्वाः तिर्यक् ऊर्ध्वम् च वानराः तृणेषु अपि च चेष्टत्सु राक्षसा इति मेनिरे

Analysis

Word Lemma Parse
वीक्षमाणा वीक्ष् pos=va,g=f,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
तृणेषु तृण pos=n,g=n,c=7,n=p
अपि अपि pos=i
pos=i
चेष्टत्सु चेष्ट् pos=va,g=n,c=7,n=p,f=part
राक्षसा राक्षस pos=n,g=m,c=1,n=p
इति इति pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit